Original

योऽयं मूर्धावसिक्तानामग्रे याति परंतपः ।सोऽयं पांसुषु शेतेऽद्य पश्य कालस्य पर्ययम् ॥ १० ॥

Segmented

यो ऽयम् मूर्धावसिक्तानाम् अग्रे याति परंतपः सो ऽयम् पांसुषु शेते ऽद्य पश्य कालस्य पर्ययम्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
मूर्धावसिक्तानाम् मूर्धावसिक्त pos=n,g=m,c=6,n=p
अग्रे अग्र pos=n,g=n,c=7,n=s
याति या pos=v,p=3,n=s,l=lat
परंतपः परंतप pos=a,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
पांसुषु पांसु pos=n,g=m,c=7,n=p
शेते शी pos=v,p=3,n=s,l=lat
ऽद्य अद्य pos=i
पश्य पश् pos=v,p=2,n=s,l=lot
कालस्य काल pos=n,g=m,c=6,n=s
पर्ययम् पर्यय pos=n,g=m,c=2,n=s