Original

तया ते समनुज्ञाता मातरं वीरमातरम् ।अभ्यगच्छन्त सहिताः पृथां पृथुलवक्षसः ॥ ९ ॥

Segmented

तया ते समनुज्ञाता मातरम् वीर-मातरम् अभ्यगच्छन्त सहिताः पृथाम् पृथुल-वक्षसः

Analysis

Word Lemma Parse
तया तद् pos=n,g=f,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
समनुज्ञाता समनुज्ञा pos=va,g=m,c=1,n=p,f=part
मातरम् मातृ pos=n,g=f,c=2,n=s
वीर वीर pos=n,comp=y
मातरम् मातृ pos=n,g=f,c=2,n=s
अभ्यगच्छन्त अभिगम् pos=v,p=3,n=p,l=lan
सहिताः सहित pos=a,g=m,c=1,n=p
पृथाम् पृथा pos=n,g=f,c=2,n=s
पृथुल पृथुल pos=a,comp=y
वक्षसः वक्षस् pos=n,g=m,c=1,n=p