Original

तमेवंवादिनं भीतं संनिकर्षगतं तदा ।नोवाच किंचिद्गान्धारी निःश्वासपरमा भृशम् ॥ ५ ॥

Segmented

तम् एवंवादिनम् भीतम् संनिकर्ष-गतम् तदा न उवाच किंचिद् गान्धारी निःश्वास-परमा भृशम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एवंवादिनम् एवंवादिन् pos=a,g=m,c=2,n=s
भीतम् भी pos=va,g=m,c=2,n=s,f=part
संनिकर्ष संनिकर्ष pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
तदा तदा pos=i
pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
निःश्वास निःश्वास pos=n,comp=y
परमा परम pos=a,g=f,c=1,n=s
भृशम् भृशम् pos=i