Original

न हि मे जीवितेनार्थो न राज्येन धनेन वा ।तादृशान्सुहृदो हत्वा मूढस्यास्य सुहृद्द्रुहः ॥ ४ ॥

Segmented

न हि मे जीवितेन अर्थः न राज्येन धनेन वा तादृशान् सुहृदो हत्वा मुग्धस्य अस्य सुहृद्-द्रुहः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
जीवितेन जीवित pos=n,g=n,c=3,n=s
अर्थः अर्थ pos=n,g=m,c=1,n=s
pos=i
राज्येन राज्य pos=n,g=n,c=3,n=s
धनेन धन pos=n,g=n,c=3,n=s
वा वा pos=i
तादृशान् तादृश pos=a,g=m,c=2,n=p
सुहृदो सुहृद् pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
मुग्धस्य मुह् pos=va,g=m,c=6,n=s,f=part
अस्य इदम् pos=n,g=m,c=6,n=s
सुहृद् सुहृद् pos=n,comp=y
द्रुहः द्रुह् pos=a,g=m,c=6,n=s