Original

पुत्रहन्ता नृशंसोऽहं तव देवि युधिष्ठिरः ।शापार्हः पृथिवीनाशे हेतुभूतः शपस्व माम् ॥ ३ ॥

Segmented

पुत्र-हन्ता नृशंसो ऽहम् तव देवि युधिष्ठिरः शाप-अर्हः पृथिवी-नाशे हेतु-भूतः शपस्व माम्

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,comp=y
हन्ता हन्तृ pos=a,g=m,c=1,n=s
नृशंसो नृशंस pos=a,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
देवि देवी pos=n,g=f,c=8,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
शाप शाप pos=n,comp=y
अर्हः अर्ह pos=a,g=m,c=1,n=s
पृथिवी पृथिवी pos=n,comp=y
नाशे नाश pos=n,g=m,c=7,n=s
हेतु हेतु pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
शपस्व शप् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s