Original

यथैव त्वं तथैवाहं को वा माश्वासयिष्यति ।ममैव ह्यपराधेन कुलमग्र्यं विनाशितम् ॥ २० ॥

Segmented

यथा एव त्वम् तथा एव अहम् को वा माम् आश्वासयिष्यति मे एव हि अपराधेन कुलम् अग्र्यम् विनाशितम्

Analysis

Word Lemma Parse
यथा यथा pos=i
एव एव pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
तथा तथा pos=i
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
को pos=n,g=m,c=1,n=s
वा वा pos=i
माम् मद् pos=n,g=,c=2,n=s
आश्वासयिष्यति आश्वासय् pos=v,p=3,n=s,l=lrt
मे मद् pos=n,g=,c=6,n=s
एव एव pos=i
हि हि pos=i
अपराधेन अपराध pos=n,g=m,c=3,n=s
कुलम् कुल pos=n,g=n,c=1,n=s
अग्र्यम् अग्र्य pos=a,g=n,c=1,n=s
विनाशितम् विनाशय् pos=va,g=n,c=1,n=s,f=part