Original

तामभ्यगच्छद्राजेन्द्रो वेपमानः कृताञ्जलिः ।युधिष्ठिर इदं चैनां मधुरं वाक्यमब्रवीत् ॥ २ ॥

Segmented

ताम् अभ्यगच्छद् राज-इन्द्रः वेपमानः कृताञ्जलिः युधिष्ठिर इदम् च एनाम् मधुरम् वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
अभ्यगच्छद् अभिगम् pos=v,p=3,n=s,l=lan
राज राजन् pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
वेपमानः विप् pos=va,g=m,c=1,n=s,f=part
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
मधुरम् मधुर pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan