Original

मन्ये लोकविनाशोऽयं कालपर्यायचोदितः ।अवश्यभावी संप्राप्तः स्वभावाल्लोमहर्षणः ॥ १७ ॥

Segmented

मन्ये लोक-विनाशः ऽयम् काल-पर्याय-चोदितः अवश्य-भावी सम्प्राप्तः स्वभावतः लोम-हर्षणः

Analysis

Word Lemma Parse
मन्ये मन् pos=v,p=1,n=s,l=lat
लोक लोक pos=n,comp=y
विनाशः विनाश pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
काल काल pos=n,comp=y
पर्याय पर्याय pos=n,comp=y
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part
अवश्य अवश्य pos=a,comp=y
भावी भाविन् pos=a,g=m,c=1,n=s
सम्प्राप्तः सम्प्राप् pos=va,g=m,c=1,n=s,f=part
स्वभावतः स्वभाव pos=n,g=m,c=5,n=s
लोम लोमन् pos=n,comp=y
हर्षणः हर्षण pos=a,g=m,c=1,n=s