Original

तामुवाचाथ गान्धारी सह वध्वा यशस्विनीम् ।मैवं पुत्रीति शोकार्ता पश्य मामपि दुःखिताम् ॥ १६ ॥

Segmented

ताम् उवाच अथ गान्धारी सह वध्वा यशस्विनीम् मा एवम् पुत्री इति शोक-आर्ता पश्य माम् अपि दुःखिताम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
सह सह pos=i
वध्वा वधू pos=n,g=f,c=3,n=s
यशस्विनीम् यशस्विन् pos=a,g=f,c=2,n=s
मा मा pos=i
एवम् एवम् pos=i
पुत्री पुत्री pos=n,g=f,c=1,n=s
इति इति pos=i
शोक शोक pos=n,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
अपि अपि pos=i
दुःखिताम् दुःखित pos=a,g=f,c=2,n=s