Original

तयैव सहिता चापि पुत्रैरनुगता पृथा ।अभ्यगच्छत गान्धारीमार्तामार्ततरा स्वयम् ॥ १५ ॥

Segmented

तया एव सहिता च अपि पुत्रैः अनुगता पृथा अभ्यगच्छत गान्धारीम् आर्ताम् आर्ततरा स्वयम्

Analysis

Word Lemma Parse
तया तद् pos=n,g=f,c=3,n=s
एव एव pos=i
सहिता सहित pos=a,g=f,c=1,n=s
pos=i
अपि अपि pos=i
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
अनुगता अनुगम् pos=va,g=f,c=1,n=s,f=part
पृथा पृथा pos=n,g=f,c=1,n=s
अभ्यगच्छत अभिगम् pos=v,p=3,n=s,l=lan
गान्धारीम् गान्धारी pos=n,g=f,c=2,n=s
आर्ताम् आर्त pos=a,g=f,c=2,n=s
आर्ततरा आर्ततर pos=a,g=f,c=1,n=s
स्वयम् स्वयम् pos=i