Original

वैशंपायन उवाच ।तां समाश्वासयामास पृथा पृथुललोचना ।उत्थाप्य याज्ञसेनीं तु रुदतीं शोककर्शिताम् ॥ १४ ॥

Segmented

वैशंपायन उवाच ताम् समाश्वासयामास पृथा पृथुल-लोचना उत्थाप्य याज्ञसेनीम् तु रुदतीम् शोक-कर्शिताम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
समाश्वासयामास समाश्वासय् pos=v,p=3,n=s,l=lit
पृथा पृथा pos=n,g=f,c=1,n=s
पृथुल पृथुल pos=a,comp=y
लोचना लोचन pos=n,g=f,c=1,n=s
उत्थाप्य उत्थापय् pos=vi
याज्ञसेनीम् याज्ञसेनी pos=n,g=f,c=2,n=s
तु तु pos=i
रुदतीम् रुद् pos=va,g=f,c=2,n=s,f=part
शोक शोक pos=n,comp=y
कर्शिताम् कर्शय् pos=va,g=f,c=2,n=s,f=part