Original

द्रौपद्युवाच ।आर्ये पौत्राः क्व ते सर्वे सौभद्रसहिता गताः ।न त्वां तेऽद्याभिगच्छन्ति चिरदृष्टां तपस्विनीम् ।किं नु राज्येन वै कार्यं विहीनायाः सुतैर्मम ॥ १३ ॥

Segmented

द्रौपदी उवाच आर्ये पौत्राः क्व ते सर्वे सौभद्र-सहिताः गताः न त्वाम् ते अद्य अभिगच्छन्ति चिर-दृष्टाम् तपस्विनीम् किम् नु राज्येन वै कार्यम् विहीनायाः सुतैः मम

Analysis

Word Lemma Parse
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आर्ये आर्य pos=a,g=f,c=8,n=s
पौत्राः पौत्र pos=n,g=m,c=1,n=p
क्व क्व pos=i
ते त्वद् pos=n,g=,c=6,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
सौभद्र सौभद्र pos=n,comp=y
सहिताः सहित pos=a,g=m,c=1,n=p
गताः गम् pos=va,g=m,c=1,n=p,f=part
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
अद्य अद्य pos=i
अभिगच्छन्ति अभिगम् pos=v,p=3,n=p,l=lat
चिर चिर pos=a,comp=y
दृष्टाम् दृश् pos=va,g=f,c=2,n=s,f=part
तपस्विनीम् तपस्विनी pos=n,g=f,c=2,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
राज्येन राज्य pos=n,g=n,c=3,n=s
वै वै pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
विहीनायाः विहा pos=va,g=f,c=6,n=s,f=part
सुतैः सुत pos=n,g=m,c=3,n=p
मम मद् pos=n,g=,c=6,n=s