Original

सा तानेकैकशः पुत्रान्संस्पृशन्ती पुनः पुनः ।अन्वशोचन्त दुःखार्ता द्रौपदीं च हतात्मजाम् ।रुदतीमथ पाञ्चालीं ददर्श पतितां भुवि ॥ १२ ॥

Segmented

सा तान् एकैकशः पुत्रान् संस्पृशन्ती पुनः पुनः अन्वशोचन्त दुःख-आर्ताः द्रौपदीम् च हत-आत्मजाम् रुदतीम् अथ पाञ्चालीम् ददर्श पतिताम् भुवि

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
एकैकशः एकैकशस् pos=i
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
संस्पृशन्ती संस्पृश् pos=va,g=f,c=1,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i
अन्वशोचन्त अनुशुच् pos=v,p=3,n=p,l=lan
दुःख दुःख pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
pos=i
हत हन् pos=va,comp=y,f=part
आत्मजाम् आत्मजा pos=n,g=f,c=2,n=s
रुदतीम् रुद् pos=va,g=f,c=2,n=s,f=part
अथ अथ pos=i
पाञ्चालीम् पाञ्चाली pos=n,g=f,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
पतिताम् पत् pos=va,g=f,c=2,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s