Original

ततो बाष्पं समुत्सृज्य सह पुत्रैस्तथा पृथा ।अपश्यदेताञ्शस्त्रौघैर्बहुधा परिविक्षतान् ॥ ११ ॥

Segmented

ततो बाष्पम् समुत्सृज्य सह पुत्रैः तथा पृथा अपश्यद् एताञ् शस्त्र-ओघैः बहुधा परिविक्षतान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
बाष्पम् बाष्प pos=n,g=n,c=2,n=s
समुत्सृज्य समुत्सृज् pos=vi
सह सह pos=i
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
तथा तथा pos=i
पृथा पृथा pos=n,g=f,c=1,n=s
अपश्यद् पश् pos=v,p=3,n=s,l=lan
एताञ् एतद् pos=n,g=m,c=2,n=p
शस्त्र शस्त्र pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
बहुधा बहुधा pos=i
परिविक्षतान् परिविक्षन् pos=va,g=m,c=2,n=p,f=part