Original

चिरस्य दृष्ट्वा पुत्रान्सा पुत्राधिभिरभिप्लुता ।बाष्पमाहारयद्देवी वस्त्रेणावृत्य वै मुखम् ॥ १० ॥

Segmented

चिरस्य दृष्ट्वा पुत्रान् सा पुत्र-आधि अभिप्लुता बाष्पम् आहारयद् देवी वस्त्रेण आवृत्य वै मुखम्

Analysis

Word Lemma Parse
चिरस्य चिरस्य pos=i
दृष्ट्वा दृश् pos=vi
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
सा तद् pos=n,g=f,c=1,n=s
पुत्र पुत्र pos=n,comp=y
आधि आधि pos=n,g=m,c=3,n=p
अभिप्लुता अभिप्लु pos=va,g=f,c=1,n=s,f=part
बाष्पम् बाष्प pos=n,g=n,c=2,n=s
आहारयद् आहारय् pos=v,p=3,n=s,l=lan
देवी देवी pos=n,g=f,c=1,n=s
वस्त्रेण वस्त्र pos=n,g=n,c=3,n=s
आवृत्य आवृ pos=vi
वै वै pos=i
मुखम् मुख pos=n,g=n,c=2,n=s