Original

वैशंपायन उवाच ।एवमुक्त्वा तु गान्धारी युधिष्ठिरमपृच्छत ।क्व स राजेति सक्रोधा पुत्रपौत्रवधार्दिता ॥ १ ॥

Segmented

वैशंपायन उवाच एवम् उक्त्वा तु गान्धारी युधिष्ठिरम् अपृच्छत क्व स राजा इति स क्रोधा पुत्र-पौत्र-वध-अर्दिता

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
अपृच्छत प्रच्छ् pos=v,p=3,n=s,l=lan
क्व क्व pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
इति इति pos=i
pos=i
क्रोधा क्रोध pos=n,g=f,c=1,n=s
पुत्र पुत्र pos=n,comp=y
पौत्र पौत्र pos=n,comp=y
वध वध pos=n,comp=y
अर्दिता अर्दय् pos=va,g=f,c=1,n=s,f=part