Original

वैरमुद्धुक्षितं राज्ञि पुत्रेण तव तन्महत् ।क्लेशिताश्च वने नित्यं तत एतत्कृतं मया ॥ ९ ॥

Segmented

वैरम् उद्धुक्षितम् राज्ञि पुत्रेण तव तत् महत् क्लेशिताः च वने नित्यम् तत एतत् कृतम् मया

Analysis

Word Lemma Parse
वैरम् वैर pos=n,g=n,c=1,n=s
उद्धुक्षितम् उद्धुक्ष् pos=va,g=n,c=1,n=s,f=part
राज्ञि राज्ञी pos=n,g=f,c=8,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
क्लेशिताः क्लेशय् pos=va,g=m,c=1,n=p,f=part
pos=i
वने वन pos=n,g=n,c=7,n=s
नित्यम् नित्यम् pos=i
तत ततस् pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s