Original

तत्रैव वध्यः सोऽस्माकं दुराचारोऽम्ब ते सुतः ।धर्मराजाज्ञया चैव स्थिताः स्म समये तदा ॥ ८ ॥

Segmented

तत्र एव वध्यः सो ऽस्माकम् दुराचारो ऽम्ब ते सुतः धर्मराज-आज्ञया च एव स्थिताः स्म समये तदा

Analysis

Word Lemma Parse
तत्र तत्र pos=i
एव एव pos=i
वध्यः वध् pos=va,g=m,c=1,n=s,f=krtya
सो तद् pos=n,g=m,c=1,n=s
ऽस्माकम् मद् pos=n,g=,c=6,n=p
दुराचारो दुराचार pos=a,g=m,c=1,n=s
ऽम्ब अम्बा pos=n,g=,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
धर्मराज धर्मराज pos=n,comp=y
आज्ञया आज्ञा pos=n,g=f,c=3,n=s
pos=i
एव एव pos=i
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
समये समय pos=n,g=m,c=7,n=s
तदा तदा pos=i