Original

सुयोधनमसंगृह्य न शक्या भूः ससागरा ।केवला भोक्तुमस्माभिरतश्चैतत्कृतं मया ॥ ६ ॥

Segmented

सुयोधनम् अ संगृह्य न शक्या भूः स सागरा केवला भोक्तुम् अस्माभिः अतस् च एतत् कृतम् मया

Analysis

Word Lemma Parse
सुयोधनम् सुयोधन pos=n,g=m,c=2,n=s
pos=i
संगृह्य संग्रह् pos=vi
pos=i
शक्या शक् pos=va,g=f,c=1,n=s,f=krtya
भूः भू pos=n,g=f,c=1,n=s
pos=i
सागरा सागर pos=n,g=f,c=1,n=s
केवला केवल pos=a,g=f,c=1,n=s
भोक्तुम् भुज् pos=vi
अस्माभिः मद् pos=n,g=,c=3,n=p
अतस् अतस् pos=i
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s