Original

राजपुत्रीं च पाञ्चालीमेकवस्त्रां रजस्वलाम् ।भवत्या विदितं सर्वमुक्तवान्यत्सुतस्तव ॥ ५ ॥

Segmented

राज-पुत्रीम् च पाञ्चालीम् एक-वस्त्राम् रजस्वलाम् भवत्या विदितम् सर्वम् उक्तवान् यत् सुतः ते

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
पुत्रीम् पुत्री pos=n,g=f,c=2,n=s
pos=i
पाञ्चालीम् पाञ्चाली pos=n,g=f,c=2,n=s
एक एक pos=n,comp=y
वस्त्राम् वस्त्र pos=n,g=f,c=2,n=s
रजस्वलाम् रजस्वला pos=n,g=f,c=2,n=s
भवत्या भवत् pos=a,g=f,c=3,n=s
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=2,n=s
सुतः सुत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s