Original

सैन्यस्यैकोऽवशिष्टोऽयं गदायुद्धे च वीर्यवान् ।मां हत्वा न हरेद्राज्यमिति चैतत्कृतं मया ॥ ४ ॥

Segmented

सैन्यस्य एकः ऽवशिष्टो ऽयम् गदा-युद्धे च वीर्यवान् माम् हत्वा न हरेद् राज्यम् इति च एतत् कृतम् मया

Analysis

Word Lemma Parse
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
एकः एक pos=n,g=m,c=1,n=s
ऽवशिष्टो अवशिष् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
गदा गदा pos=n,comp=y
युद्धे युद्ध pos=n,g=n,c=7,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
हत्वा हन् pos=vi
pos=i
हरेद् हृ pos=v,p=3,n=s,l=vidhilin
राज्यम् राज्य pos=n,g=n,c=2,n=s
इति इति pos=i
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s