Original

न हि युद्धेन पुत्रस्ते धर्मेण स महाबलः ।शक्यः केनचिदुद्यन्तुमतो विषममाचरम् ॥ ३ ॥

Segmented

न हि युद्धेन पुत्रः ते धर्मेण स महा-बलः शक्यः केनचिद् उद्यन्तुम् अतो विषमम् आचरम्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
युद्धेन युद्ध pos=n,g=n,c=3,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
शक्यः शक् pos=va,g=m,c=1,n=s,f=krtya
केनचिद् कश्चित् pos=n,g=m,c=3,n=s
उद्यन्तुम् उद्यम् pos=vi
अतो अतस् pos=i
विषमम् विषम pos=a,g=n,c=2,n=s
आचरम् आचर् pos=v,p=1,n=s,l=lan