Original

संतानमावयोस्तात वृद्धयोर्हृतराज्ययोः ।कथमन्धद्वयस्यास्य यष्टिरेका न वर्जिता ॥ २१ ॥

Segmented

संतानम् नौ तात वृद्धयोः हृत-राज्ययोः कथम् अन्ध-द्वयस्य अस्य यष्टिः एका न वर्जिता

Analysis

Word Lemma Parse
संतानम् संतान pos=n,g=n,c=1,n=s
नौ मद् pos=n,g=,c=6,n=d
तात तात pos=n,g=m,c=8,n=s
वृद्धयोः वृद्ध pos=a,g=m,c=6,n=d
हृत हृ pos=va,comp=y,f=part
राज्ययोः राज्य pos=n,g=m,c=6,n=d
कथम् कथम् pos=i
अन्ध अन्ध pos=a,comp=y
द्वयस्य द्वय pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
यष्टिः यष्टि pos=n,g=f,c=1,n=s
एका एक pos=n,g=f,c=1,n=s
pos=i
वर्जिता वर्जय् pos=va,g=f,c=1,n=s,f=part