Original

गान्धार्युवाच ।वृद्धस्यास्य शतं पुत्रान्निघ्नंस्त्वमपराजितः ।कस्मान्न शेषयः कंचिद्येनाल्पमपराधितम् ॥ २० ॥

Segmented

गान्धारी उवाच वृद्धस्य अस्य शतम् पुत्रान् निघ्नन् त्वम् अपराजितः कस्मात् न शेषयः कंचिद् येन अल्पम् अपराधितम्

Analysis

Word Lemma Parse
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वृद्धस्य वृद्ध pos=a,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
शतम् शत pos=n,g=n,c=2,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
निघ्नन् निहन् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
अपराजितः अपराजित pos=a,g=m,c=1,n=s
कस्मात् कस्मात् pos=i
pos=i
शेषयः शेषय् pos=v,p=2,n=s,l=lan
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
येन यद् pos=n,g=m,c=3,n=s
अल्पम् अल्प pos=a,g=n,c=1,n=s
अपराधितम् अपराधय् pos=va,g=n,c=1,n=s,f=part