Original

अधर्मो यदि वा धर्मस्त्रासात्तत्र मया कृतः ।आत्मानं त्रातुकामेन तन्मे त्वं क्षन्तुमर्हसि ॥ २ ॥

Segmented

अधर्मो यदि वा धर्मः त्रासात् तत्र मया कृतः आत्मानम् त्रातु-कामेन तत् मे त्वम् क्षन्तुम् अर्हसि

Analysis

Word Lemma Parse
अधर्मो अधर्म pos=n,g=m,c=1,n=s
यदि यदि pos=i
वा वा pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
त्रासात् त्रास pos=n,g=m,c=5,n=s
तत्र तत्र pos=i
मया मद् pos=n,g=,c=3,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
त्रातु त्रातु pos=n,comp=y
कामेन काम pos=n,g=m,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
क्षन्तुम् क्षम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat