Original

क्षत्रधर्माच्च्युतो राज्ञि भवेयं शाश्वतीः समाः ।प्रतिज्ञां तामनिस्तीर्य ततस्तत्कृतवानहम् ॥ १८ ॥

Segmented

प्रतिज्ञाम् ताम् अ निस्तीर्य ततस् तत् कृतवान् अहम्

Analysis

Word Lemma Parse
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
निस्तीर्य निस्तृ pos=vi
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=2,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s