Original

हताश्वं नकुलं दृष्ट्वा वृषसेनेन संयुगे ।भ्रातॄणां संप्रहृष्टानां त्रासः संजनितो मया ॥ १६ ॥

Segmented

हत-अश्वम् नकुलम् दृष्ट्वा वृषसेनेन संयुगे भ्रातॄणाम् सम्प्रहृष्टानाम् त्रासः संजनितो मया

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
अश्वम् अश्व pos=n,g=m,c=2,n=s
नकुलम् नकुल pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
वृषसेनेन वृषसेन pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
भ्रातॄणाम् भ्रातृ pos=n,g=m,c=6,n=p
सम्प्रहृष्टानाम् सम्प्रहृष् pos=va,g=m,c=6,n=p,f=part
त्रासः त्रास pos=n,g=m,c=1,n=s
संजनितो संजनय् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s