Original

रुधिरं न व्यतिक्रामद्दन्तोष्ठं मेऽम्ब मा शुचः ।वैवस्वतस्तु तद्वेद हस्तौ मे रुधिरोक्षितौ ॥ १५ ॥

Segmented

रुधिरम् न व्यतिक्रामद् दन्त-उष्ठम् मे ऽम्ब मा शुचः वैवस्वतः तु तद् वेद हस्तौ मे रुधिर-उक्षितौ

Analysis

Word Lemma Parse
रुधिरम् रुधिर pos=n,g=n,c=1,n=s
pos=i
व्यतिक्रामद् व्यतिक्रम् pos=v,p=3,n=s,l=lan
दन्त दन्त pos=n,comp=y
उष्ठम् उष्ठ pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ऽम्ब अम्बा pos=n,g=,c=8,n=s
मा मा pos=i
शुचः शुच् pos=v,p=2,n=s,l=lun_unaug
वैवस्वतः वैवस्वत pos=n,g=m,c=1,n=s
तु तु pos=i
तद् तद् pos=n,g=n,c=2,n=s
वेद विद् pos=v,p=3,n=s,l=lit
हस्तौ हस्त pos=n,g=m,c=1,n=d
मे मद् pos=n,g=,c=6,n=s
रुधिर रुधिर pos=n,comp=y
उक्षितौ उक्ष् pos=va,g=m,c=1,n=d,f=part