Original

भीमसेन उवाच ।अन्यस्यापि न पातव्यं रुधिरं किं पुनः स्वकम् ।यथैवात्मा तथा भ्राता विशेषो नास्ति कश्चन ॥ १४ ॥

Segmented

भीमसेन उवाच अन्यस्य अपि न पातव्यम् रुधिरम् किम् पुनः स्वकम् यथा एव आत्मा तथा भ्राता विशेषो न अस्ति कश्चन

Analysis

Word Lemma Parse
भीमसेन भीमसेन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अन्यस्य अन्य pos=n,g=m,c=6,n=s
अपि अपि pos=i
pos=i
पातव्यम् पा pos=va,g=n,c=1,n=s,f=krtya
रुधिरम् रुधिर pos=n,g=n,c=1,n=s
किम् किम् pos=i
पुनः पुनर् pos=i
स्वकम् स्वक pos=a,g=n,c=1,n=s
यथा यथा pos=i
एव एव pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तथा तथा pos=i
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
विशेषो विशेष pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
कश्चन कश्चन pos=n,g=m,c=1,n=s