Original

सद्भिर्विगर्हितं घोरमनार्यजनसेवितम् ।क्रूरं कर्माकरोः कस्मात्तदयुक्तं वृकोदर ॥ १३ ॥

Segmented

सद्भिः विगर्हितम् घोरम् अन् आर्य-जन-सेवितम् क्रूरम् कर्म अकरोः कस्मात् तद् अयुक्तम् वृकोदर

Analysis

Word Lemma Parse
सद्भिः सत् pos=a,g=m,c=3,n=p
विगर्हितम् विगर्ह् pos=va,g=n,c=1,n=s,f=part
घोरम् घोर pos=a,g=n,c=1,n=s
अन् अन् pos=i
आर्य आर्य pos=a,comp=y
जन जन pos=n,comp=y
सेवितम् सेव् pos=va,g=n,c=1,n=s,f=part
क्रूरम् क्रूर pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
अकरोः कृ pos=v,p=2,n=s,l=lan
कस्मात् कस्मात् pos=i
तद् तद् pos=n,g=n,c=2,n=s
अयुक्तम् अयुक्त pos=a,g=n,c=2,n=s
वृकोदर वृकोदर pos=n,g=m,c=8,n=s