Original

हताश्वे नकुले यत्तद्वृषसेनेन भारत ।अपिबः शोणितं संख्ये दुःशासनशरीरजम् ॥ १२ ॥

Segmented

हत-अश्वे नकुले यत् तद् वृषसेनेन भारत अपिबः शोणितम् संख्ये दुःशासन-शरीर-जम्

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
अश्वे अश्व pos=n,g=m,c=7,n=s
नकुले नकुल pos=n,g=m,c=7,n=s
यत् यत् pos=i
तद् तद् pos=n,g=n,c=2,n=s
वृषसेनेन वृषसेन pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
अपिबः पा pos=v,p=2,n=s,l=lan
शोणितम् शोणित pos=n,g=n,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
दुःशासन दुःशासन pos=n,comp=y
शरीर शरीर pos=n,comp=y
जम् pos=a,g=n,c=2,n=s