Original

गान्धार्युवाच ।न तस्यैष वधस्तात यत्प्रशंससि मे सुतम् ।कृतवांश्चापि तत्सर्वं यदिदं भाषसे मयि ॥ ११ ॥

Segmented

गान्धारी उवाच न तस्य एष वधः तात यत् प्रशंससि मे सुतम् कृतः च अपि तत् सर्वम् यद् इदम् भाषसे मयि

Analysis

Word Lemma Parse
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
वधः वध pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=2,n=s
प्रशंससि प्रशंस् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
भाषसे भाष् pos=v,p=2,n=s,l=lat
मयि मद् pos=n,g=,c=7,n=s