Original

वैरस्यास्य गतः पारं हत्वा दुर्योधनं रणे ।राज्यं युधिष्ठिरः प्राप्तो वयं च गतमन्यवः ॥ १० ॥

Segmented

वैरस्य अस्य गतः पारम् हत्वा दुर्योधनम् रणे राज्यम् युधिष्ठिरः प्राप्तो वयम् च गत-मन्यवः

Analysis

Word Lemma Parse
वैरस्य वैर pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
पारम् पार pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
वयम् मद् pos=n,g=,c=1,n=p
pos=i
गत गम् pos=va,comp=y,f=part
मन्यवः मन्यु pos=n,g=m,c=1,n=p