Original

वैशंपायन उवाच ।तच्छ्रुत्वा वचनं तस्या भीमसेनोऽथ भीतवत् ।गान्धारीं प्रत्युवाचेदं वचः सानुनयं तदा ॥ १ ॥

Segmented

वैशंपायन उवाच तत् श्रुत्वा वचनम् तस्या भीमसेनो ऽथ भीत-वत् गान्धारीम् प्रत्युवाच इदम् वचः स अनुनयम् तदा

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
तस्या तद् pos=n,g=f,c=6,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
भीत भी pos=va,comp=y,f=part
वत् वत् pos=i
गान्धारीम् गान्धारी pos=n,g=f,c=2,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
pos=i
अनुनयम् अनुनय pos=n,g=n,c=2,n=s
तदा तदा pos=i