Original

सा तथा याच्यमाना त्वं काले काले जयैषिणा ।उक्तवत्यसि गान्धारि यतो धर्मस्ततो जयः ॥ ९ ॥

Segmented

सा तथा याच्यमाना त्वम् काले काले जय-एषिणा उक्ता असि गान्धारि यतो धर्मः ततस् जयः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तथा तथा pos=i
याच्यमाना याच् pos=va,g=f,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
काले काल pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
जय जय pos=n,comp=y
एषिणा एषिन् pos=a,g=m,c=3,n=s
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
गान्धारि गान्धारी pos=n,g=f,c=8,n=s
यतो यतस् pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
जयः जय pos=n,g=m,c=1,n=s