Original

उक्तास्यष्टादशाहानि पुत्रेण जयमिच्छता ।शिवमाशास्स्व मे मातर्युध्यमानस्य शत्रुभिः ॥ ८ ॥

Segmented

उक्ता असि अष्टादश-अहानि पुत्रेण जयम् इच्छता शिवम् आशास्स्व मे मातः युध्यमानस्य शत्रुभिः

Analysis

Word Lemma Parse
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
अष्टादश अष्टादशन् pos=a,comp=y
अहानि अहर् pos=n,g=n,c=2,n=p
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
जयम् जय pos=n,g=m,c=2,n=s
इच्छता इष् pos=va,g=m,c=3,n=s,f=part
शिवम् शिव pos=n,g=n,c=2,n=s
आशास्स्व आशास् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
मातः मातृ pos=n,g=f,c=8,n=s
युध्यमानस्य युध् pos=va,g=m,c=6,n=s,f=part
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p