Original

न कोपः पाण्डवे कार्यो गान्धारि शममाप्नुहि ।रजो निगृह्यतामेतच्छृणु चेदं वचो मम ॥ ७ ॥

Segmented

न कोपः पाण्डवे कार्यो गान्धारि शमम् आप्नुहि रजो निगृह्यताम् एतत् शृणु च इदम् वचो मम

Analysis

Word Lemma Parse
pos=i
कोपः कोप pos=n,g=m,c=1,n=s
पाण्डवे पाण्डव pos=n,g=m,c=7,n=s
कार्यो कृ pos=va,g=m,c=1,n=s,f=krtya
गान्धारि गान्धारी pos=n,g=f,c=8,n=s
शमम् शम pos=n,g=m,c=2,n=s
आप्नुहि आप् pos=v,p=2,n=s,l=lot
रजो रजस् pos=n,g=n,c=1,n=s
निगृह्यताम् निग्रह् pos=v,p=3,n=s,l=lot
एतत् एतद् pos=n,g=n,c=1,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s