Original

स स्नुषामब्रवीत्काले कल्यवादी महातपाः ।शापकालमवाक्षिप्य शमकालमुदीरयन् ॥ ६ ॥

Segmented

स स्नुषाम् अब्रवीत् काले कल्य-वादी महा-तपाः शाप-कालम् अवाक्षिप्य शम-कालम् उदीरयन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
स्नुषाम् स्नुषा pos=n,g=f,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
काले काल pos=n,g=m,c=7,n=s
कल्य कल्य pos=a,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
शाप शाप pos=n,comp=y
कालम् काल pos=n,g=m,c=2,n=s
अवाक्षिप्य अवाक्षिप् pos=vi
शम शम pos=n,comp=y
कालम् काल pos=n,g=m,c=2,n=s
उदीरयन् उदीरय् pos=va,g=m,c=1,n=s,f=part