Original

दिव्येन चक्षुषा पश्यन्मनसानुद्धतेन च ।सर्वप्राणभृतां भावं स तत्र समबुध्यत ॥ ५ ॥

Segmented

दिव्येन चक्षुषा पश्यन् मनसा अनुद्धतेन च सर्व-प्राणभृताम् भावम् स तत्र समबुध्यत

Analysis

Word Lemma Parse
दिव्येन दिव्य pos=a,g=n,c=3,n=s
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
मनसा मनस् pos=n,g=n,c=3,n=s
अनुद्धतेन अनुद्धत pos=a,g=n,c=3,n=s
pos=i
सर्व सर्व pos=n,comp=y
प्राणभृताम् प्राणभृत् pos=a,g=m,c=6,n=p
भावम् भाव pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
समबुध्यत सम्बुध् pos=v,p=3,n=s,l=lan