Original

स गङ्गायामुपस्पृश्य पुण्यगन्धं पयः शुचि ।तं देशमुपसंपेदे परमर्षिर्मनोजवः ॥ ४ ॥

Segmented

स गङ्गायाम् उपस्पृश्य पुण्य-गन्धम् पयः शुचि तम् देशम् उपसंपेदे परम-ऋषिः मनोजवः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गङ्गायाम् गङ्गा pos=n,g=f,c=7,n=s
उपस्पृश्य उपस्पृश् pos=vi
पुण्य पुण्य pos=a,comp=y
गन्धम् गन्ध pos=n,g=n,c=2,n=s
पयः पयस् pos=n,g=n,c=2,n=s
शुचि शुचि pos=a,g=n,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
उपसंपेदे उपसंपद् pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
मनोजवः मनोजव pos=a,g=m,c=1,n=s