Original

तस्याः पापमभिप्रायं विदित्वा पाण्डवान्प्रति ।ऋषिः सत्यवतीपुत्रः प्रागेव समबुध्यत ॥ ३ ॥

Segmented

तस्याः पापम् अभिप्रायम् विदित्वा पाण्डवान् प्रति ऋषिः सत्यवती-पुत्रः प्राग् एव समबुध्यत

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
पापम् पाप pos=a,g=m,c=2,n=s
अभिप्रायम् अभिप्राय pos=n,g=m,c=2,n=s
विदित्वा विद् pos=vi
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
ऋषिः ऋषि pos=n,g=m,c=1,n=s
सत्यवती सत्यवती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
प्राग् प्राक् pos=i
एव एव pos=i
समबुध्यत सम्बुध् pos=v,p=3,n=s,l=lan