Original

ततो ज्ञात्वा हतामित्रं धर्मराजं युधिष्ठिरम् ।गान्धारी पुत्रशोकार्ता शप्तुमैच्छदनिन्दिता ॥ २ ॥

Segmented

ततो ज्ञात्वा हत-अमित्रम् धर्मराजम् युधिष्ठिरम् गान्धारी पुत्र-शोक-आर्ता शप्तुम् ऐच्छद् अनिन्दिता

Analysis

Word Lemma Parse
ततो ततस् pos=i
ज्ञात्वा ज्ञा pos=vi
हत हन् pos=va,comp=y,f=part
अमित्रम् अमित्र pos=n,g=m,c=2,n=s
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
शप्तुम् शप् pos=vi
ऐच्छद् इष् pos=v,p=3,n=s,l=lan
अनिन्दिता अनिन्दित pos=a,g=f,c=1,n=s