Original

कथं नु धर्मं धर्मज्ञैः समुद्दिष्टं महात्मभिः ।त्यजेयुराहवे शूराः प्राणहेतोः कथंचन ॥ १९ ॥

Segmented

कथम् नु धर्मम् धर्म-ज्ञैः समुद्दिष्टम् महात्मभिः त्यजेयुः आहवे शूराः प्राण-हेतोः कथंचन

Analysis

Word Lemma Parse
कथम् कथम् pos=i
नु नु pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
ज्ञैः ज्ञ pos=a,g=m,c=3,n=p
समुद्दिष्टम् समुद्दिश् pos=va,g=m,c=2,n=s,f=part
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
त्यजेयुः त्यज् pos=v,p=3,n=p,l=vidhilin
आहवे आहव pos=n,g=m,c=7,n=s
शूराः शूर pos=n,g=m,c=1,n=p
प्राण प्राण pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
कथंचन कथंचन pos=i