Original

यत्तु कर्माकरोद्भीमो वासुदेवस्य पश्यतः ।दुर्योधनं समाहूय गदायुद्धे महामनाः ॥ १७ ॥

Segmented

यत् तु कर्म अकरोत् भीमो वासुदेवस्य पश्यतः दुर्योधनम् समाहूय गदा-युद्धे महा-मनाः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
तु तु pos=i
कर्म कर्मन् pos=n,g=n,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
भीमो भीम pos=n,g=m,c=1,n=s
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
समाहूय समाह्वा pos=vi
गदा गदा pos=n,comp=y
युद्धे युद्ध pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s