Original

नापराध्यति बीभत्सुर्न च पार्थो वृकोदरः ।नकुलः सहदेवो वा नैव जातु युधिष्ठिरः ॥ १५ ॥

Segmented

न अपराध्यति बीभत्सुः न च पार्थो वृकोदरः नकुलः सहदेवो वा न एव जातु युधिष्ठिरः

Analysis

Word Lemma Parse
pos=i
अपराध्यति अपराध् pos=v,p=3,n=s,l=lat
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
pos=i
pos=i
पार्थो पार्थ pos=n,g=m,c=1,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवो सहदेव pos=n,g=m,c=1,n=s
वा वा pos=i
pos=i
एव एव pos=i
जातु जातु pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s