Original

दुर्योधनापराधेन शकुनेः सौबलस्य च ।कर्णदुःशासनाभ्यां च वृत्तोऽयं कुरुसंक्षयः ॥ १४ ॥

Segmented

दुर्योधन-अपराधेन शकुनेः सौबलस्य च कर्ण-दुःशासनाभ्याम् च वृत्तो ऽयम् कुरु-संक्षयः

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,comp=y
अपराधेन अपराध pos=n,g=m,c=3,n=s
शकुनेः शकुनि pos=n,g=m,c=6,n=s
सौबलस्य सौबल pos=n,g=m,c=6,n=s
pos=i
कर्ण कर्ण pos=n,comp=y
दुःशासनाभ्याम् दुःशासन pos=n,g=m,c=3,n=d
pos=i
वृत्तो वृत् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
संक्षयः संक्षय pos=n,g=m,c=1,n=s