Original

यथैव कुन्त्या कौन्तेया रक्षितव्यास्तथा मया ।यथैव धृतराष्ट्रेण रक्षितव्यास्तथा मया ॥ १३ ॥

Segmented

यथा एव कुन्त्या कौन्तेया रक्ः तथा मया यथा एव धृतराष्ट्रेण रक्ः तथा मया

Analysis

Word Lemma Parse
यथा यथा pos=i
एव एव pos=i
कुन्त्या कुन्ती pos=n,g=f,c=3,n=s
कौन्तेया कौन्तेय pos=n,g=m,c=1,n=p
रक्ः रक्ष् pos=va,g=m,c=1,n=p,f=krtya
तथा तथा pos=i
मया मद् pos=n,g=,c=3,n=s
यथा यथा pos=i
एव एव pos=i
धृतराष्ट्रेण धृतराष्ट्र pos=n,g=m,c=3,n=s
रक्ः रक्ष् pos=va,g=m,c=1,n=p,f=krtya
तथा तथा pos=i
मया मद् pos=n,g=,c=3,n=s