Original

गान्धार्युवाच ।भगवन्नाभ्यसूयामि नैतानिच्छामि नश्यतः ।पुत्रशोकेन तु बलान्मनो विह्वलतीव मे ॥ १२ ॥

Segmented

गान्धारी उवाच भगवन् न अभ्यसूयामि न एतान् इच्छामि नश्यतः पुत्र-शोकेन तु बलात् मनः विह्वलति इव मे

Analysis

Word Lemma Parse
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भगवन् भगवत् pos=a,g=m,c=8,n=s
pos=i
अभ्यसूयामि अभ्यसूय् pos=v,p=1,n=s,l=lat
pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
इच्छामि इष् pos=v,p=1,n=s,l=lat
नश्यतः नश् pos=va,g=m,c=2,n=p,f=part
पुत्र पुत्र pos=n,comp=y
शोकेन शोक pos=n,g=m,c=3,n=s
तु तु pos=i
बलात् बल pos=n,g=n,c=5,n=s
मनः मनस् pos=n,g=n,c=1,n=s
विह्वलति विह्वल् pos=v,p=3,n=s,l=lat
इव इव pos=i
मे मद् pos=n,g=,c=6,n=s