Original

सा त्वं धर्मं परिस्मृत्य वाचा चोक्त्वा मनस्विनि ।कोपं संयच्छ गान्धारि मैवं भूः सत्यवादिनि ॥ ११ ॥

Segmented

सा त्वम् धर्मम् परिस्मृत्य वाचा च उक्त्वा मनस्विनि कोपम् संयच्छ गान्धारि मा एवम् भूः सत्य-वादिनि

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
परिस्मृत्य परिस्मृ pos=vi
वाचा वाच् pos=n,g=f,c=3,n=s
pos=i
उक्त्वा वच् pos=vi
मनस्विनि मनस्विन् pos=a,g=f,c=8,n=s
कोपम् कोप pos=n,g=m,c=2,n=s
संयच्छ संयम् pos=v,p=2,n=s,l=lot
गान्धारि गान्धारी pos=n,g=f,c=8,n=s
मा मा pos=i
एवम् एवम् pos=i
भूः भू pos=v,p=2,n=s,l=lun_unaug
सत्य सत्य pos=n,comp=y
वादिनि वादिन् pos=a,g=f,c=8,n=s