Original

न चाप्यतीतां गान्धारि वाचं ते वितथामहम् ।स्मरामि भाषमाणायास्तथा प्रणिहिता ह्यसि ॥ १० ॥

Segmented

न च अपि अतीताम् गान्धारि वाचम् ते वितथाम् अहम् स्मरामि भाः तथा प्रणिहिता हि असि

Analysis

Word Lemma Parse
pos=i
pos=i
अपि अपि pos=i
अतीताम् अती pos=va,g=f,c=2,n=s,f=part
गान्धारि गान्धारी pos=n,g=f,c=8,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
वितथाम् वितथ pos=a,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
स्मरामि स्मृ pos=v,p=1,n=s,l=lat
भाः भाष् pos=va,g=f,c=6,n=s,f=part
तथा तथा pos=i
प्रणिहिता प्रणिधा pos=va,g=f,c=1,n=s,f=part
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat